![]() |
| The Gopis Searching For Krishna |
Śrīmatī Rādhāraṇī’s 108 Names sorted Alphabetically
| Abjarāgādi-sṛṣṭābja-kalikā-karṇa-bhūṣaṇā | अब्जरागादि-सृष्टाब्ज-कलिका-कर्ण-भूषणा |
| Anaṅga-mañjarī | अनङ्ग-मञ्जरी |
| Aṇu-mātrācyutādarśa-śapyamānātma-locanā | अणु-मात्राच्युतादर्श-शप्यमानात्म-लोचना |
| Āyur-vardhaka-raddhānnā | आयुर्-वर्धक-रद्धान्ना |
| Bhaskaropāsika | भस्करोपासिक |
| Caṇḍāṁśu-nandinī-baddha-bhāginī-bhāva-vibhram | चण्डांशु-नन्दिनी-बद्ध-भागिनी-भाव-विभ्रमा |
| Candra-kāntir | चन्द्र-कान्तिर् |
| Caraṇābja-tala-jyotir-aruṇī-kṛta-bhū-talā | चरणाब्ज-तल-ज्योतिर्-अरुणी-कृत-भू-तला |
| Dāmodarādvaita-sakhī | दामोदराद्वैत-सखी |
| Dhṛta-nandīśvara-kṣema-gamanotkaṇṭhi-mānasā | धृत-नन्दीश्वर-क्षेम-गमनोत्कण्ठि-मानसा |
| Divya-kundalatā-narma-sakhya-dāma-vibhūṣitā | दिव्य-कुन्दलता-नर्म-सख्य-दाम-विभूषिता |
| Divya-malli-kulollāsi-śayyā-kalpita-vigrahā | दिव्य-मल्लि-कुलोल्लासि-शय्या-कल्पित-विग्रहा |
| Divya-veṇī-vinirdhūta-keki-piñchā-vara-stutiḥ | दिव्य-वेणी-विनिर्धूत-केकि-पिञ्छा-वर-स्तुतिः |
| Dor-mūloccalana-krīḍā-vyākulī-kṛta-keśavā | दोर्-मूलोच्चलन-क्रीडा-व्याकुली-कृत-केशवा |
| Gāḍha-buddhi-bala-krīḍā-jita-vaṁśī-vikarṣiṇī | गाढ-बुद्धि-बल-क्रीडा-जित-वंशी-विकर्षिणी |
| Gāndharvā rādhikā | गान्धर्वा राधिका |
| Gāndharvikā | गान्धर्विका |
| Girīndradhara-dhṛg-vakṣo-mardi-su-stana-parvatā | गिरीन्द्रधर-धृग्-वक्षो-मर्दि-सु-स्तन-पर्वता |
| Girīndradhāra-pārīndra-rati-yuddhoru-siṁhikā | गिरीन्द्रधार-पारीन्द्र-रति-युद्धोरु-सिंहिका |
| Girīndradhara-vakṣaḥḥ | गिरीन्द्रधर-वक्षःः |
| Gokulendrasuta-prema-kāma-bhūpendra-paṭṭanam | गोकुलेन्द्रसुत-प्रेम-काम-भूपेन्द्र-पट्टनम् |
| Gopendra-mahiṣī-pāka-śāla-vedi-prakāśikā | गोपेन्द्र-महिषी-पाक-शाल-वेदि-प्रकाशिका |
| Goṣṭha-yuva-rājaika-kāmitā | गोष्ठ-युव-राजैक-कामिता |
| Govardhana-dharāhlādi-śṛṅgāra-rasa-paṇḍitā | गोवर्धन-धराह्लादि-शृङ्गार-रस-पण्डिता |
| Govardhana-guhā-geha-gṛhiṇī | गोवर्धन-गुहा-गेह-गृहिणी |
| Govinda-caraṇa-nyasta-kāya-mānasa-jīvanā | गोविन्द-चरण-न्यस्त-काय-मानस-जीवना |
| Govindādhara-pīyūṣa-vāsitādhara-pallavā | गोविन्दाधर-पीयूष-वासिताधर-पल्लवा |
| Govinda-mārjitoddāma-rati-prasvinna-san-mukhā | गोविन्द-मार्जितोद्दाम-रति-प्रस्विन्न-सन्-मुखा |
| Govinda-praṇayādhāra-surabhi-sevanotsukā | गोविन्द-प्रणयाधार-सुरभि-सेवनोत्सुका |
| Govindodgīrṇa-tāmbūla-rāga-rājyat-kapolikā | गोविन्दोद्गीर्ण-ताम्बूल-राग-राज्यत्-कपोलिका |
| Hari-citta-camatkārī cāru-nūpura-niḥsvanā | हरि-चित्त-चमत्कारी चारु-नूपुर-निःस्वना |
| Īṣā-candana-saṅghṛṣṭa-nava-kāśmīra-deha-bhāḥ | ईषा-चन्दन-सङ्घृष्ट-नव-काश्मीर-देह-भाः |
| Jagad-guṇavatī-varga-gīyamāna-guṇoccayā | जगद्-गुणवती-वर्ग-गीयमान-गुणोच्चया |
| Jaṭilā-dṛṣṭi-bhīṣitā | जटिला-दृष्टि-भीषिता |
| Javā-puṣpa-prabhā-hāri-paṭṭa-cīnāruṇāmbarā | जवा-पुष्प-प्रभा-हारि-पट्ट-चीनारुणाम्बरा |
| Jñāta-vṛndāṭavī-sarva-latā-taru-mṛga-dvijā | ज्ञात-वृन्दाटवी-सर्व-लता-तरु-मृग-द्विजा |
| Jyeṣṭhā śrīdāmā | ज्येष्ठा श्रीदामा |
| Kārttikotkīrtideśvarī | कार्त्तिकोत्कीर्तिदेश्वरी |
| Karuṇa-vidravad-dehā mūrtiman | करुण-विद्रवद्-देहा मूर्तिमन् |
| Kīrtidā-kanyakā | कीर्तिदा-कन्यका |
| Kṛṣṇa-dakṣiṇa-cārūru-śliṣṭa-vāmoru-rambhikā | कृष्ण-दक्षिण-चारूरु-श्लिष्ट-वामोरु-रम्भिका |
| Kṛṣṇāpaṅga-taraṅgodyat-smita-pīyūṣa-budbudā | कृष्णापङ्ग-तरङ्गोद्यत्-स्मित-पीयूष-बुद्बुदा |
| Kṛṣṇa-sambhoga-saphalī-kṛta-manmatha-sambha | कृष्ण-सम्भोग-सफली-कृत-मन्मथ-सम्भवा |
| Kṛṣṇa-sarvasva-pīnodyat-kucāñcan-maṇi-mālikā | कृष्ण-सर्वस्व-पीनोद्यत्-कुचाञ्चन्-मणि-मालिका |
| Kṛṣṇa-sarvendriyonmādi-rādhety-akṣara-yugmak | कृष्ण-सर्वेन्द्रियोन्मादि-राधेत्य्-अक्षर-युग्मका |
| Kṛṣṇa-śrānti-hara-śroṇī-pīṭha-valgita-ghaṇṭikā | कृष्ण-श्रान्ति-हर-श्रोणी-पीठ-वल्गित-घण्टिका |
| Kṛṣṇa-vāma-bhujānyasta-cāru-dakṣiṇa-gaṇḍakā | कृष्ण-वाम-भुजान्यस्त-चारु-दक्षिण-गण्डका |
| Kuñja-maṇḍanā | कुञ्ज-मण्डना |
| Lalitā-prāṇa-lakṣaika-rakṣā | ललिता-प्राण-लक्षैक-रक्षा |
| Mādhava-saṅginī | माधव-सङ्गिनी |
| Mādhavollāsakonmattā | माधवोल्लासकोन्मत्ता |
| Madhumaṅgala-narmokti-janita-smita-candrikā | मधुमङ्गल-नर्मोक्ति-जनित-स्मित-चन्द्रिका |
| Mādhurī-ghaṭā | माधुरी-घटा |
| Mātṛ-sneha-pīyūṣa-putrikā | मातृ-स्नेह-पीयूष-पुत्रिका |
| Mukharā-dṛk-sudhā-naptrī | मुखरा-दृक्-सुधा-नप्त्री |
| Mukundadayitā-vṛnda-dhammilla-maṇimañjarī | मुकुन्ददयिता-वृन्द-धम्मिल्ल-मणिमञ्जरी |
| Muramardana-mattebha-vihārāmṛta-dīrghikā | मुरमर्दन-मत्तेभ-विहारामृत-दीर्घिका |
| Nānā-ratnollasā-chaṅkha-cūḍā-cāru-bhuja-dvayā | नाना-रत्नोल्लसा-छङ्ख-चूडा-चारु-भुज-द्वया |
| Nārada-pramukhodgīta-jagad-ānanda-sad-yaśaḥ | नारद-प्रमुखोद्गीत-जगद्-आनन्द-सद्-यशः |
| Narmokti-candrikotphulla-kṛṣṇa-kāmābdhi-vardh | नर्मोक्ति-चन्द्रिकोत्फुल्ल-कृष्ण-कामाब्धि-वर्धिनी |
| Netrānta-śara-vidhvaṁsi-kṛta-cāṇūrajid-dhariḥ | नेत्रान्त-शर-विध्वंसि-कृत-चाणूरजिद्-धरिः |
| Niḥsīma-hari-mādhurya-saundaryādy-eka-bhoginī | निःसीम-हरि-माधुर्य-सौन्दर्याद्य्-एक-भोगिनी |
| Nija-kuṇḍa-jala-krīḍā-jita-saṅkarṣaṇānujā | निज-कुण्ड-जल-क्रीडा-जित-सङ्कर्षणानुजा |
| Nija-kuṇḍa-taṭī-kuñja-klpta-keli-kalodyamā | निज-कुण्ड-तटी-कुञ्ज-क्ल्प्त-केलि-कलोद्यमा |
| Nitya-nūtana-govinda-vaktra-śubhrāṁśu-darśanā | नित्य-नूतन-गोविन्द-वक्त्र-शुभ्रांशु-दर्शना |
| Pakva-dāḍima-bījābha-dantākṛṣṭāghabhī-chukā | पक्व-दाडिम-बीजाभ-दन्ताकृष्टाघभी-छुका |
| Paurṇamāsī-bahiḥ-khelat-prāṇa-pañjara-śārikā | पौर्णमासी-बहिः-खेलत्-प्राण-पञ्जर-शारिका |
| Pikoru-madhura-svarā | पिकोरु-मधुर-स्वरा |
| Prāṇādvitīya-lalitā | प्राणाद्वितीय-ललिता |
| Prāṇāyuta-śata-preṣṭha-mādhavotkīrti-lampaṭā | प्राणायुत-शत-प्रेष्ठ-माधवोत्कीर्ति-लम्पटा |
| Preṣṭha-viśākhā-jīvitādhikā | प्रेष्ठ-विशाखा-जीविताधिका |
| Puñjībhūta Jagallajjā-vaidagdhī-digdha-vigrahā | पुञ्जीभूत जगल्लज्जा-वैदग्धी-दिग्ध-विग्रहा |
| Rādhā | राधा |
| Rohiṇī-ghrāta-mastakā | रोहिणी-घ्रात-मस्तका |
| Śacyādi-subhaga-vṛnda-vandyamānoru-saubhagā | शच्यादि-सुभग-वृन्द-वन्द्यमानोरु-सौभगा |
| Sāpatnya-dhāma-muralī-mātrā-bhāgya-kaṭākṣiṇī | सापत्न्य-धाम-मुरली-मात्रा-भाग्य-कटाक्षिणी |
| Saubhāgya-kajjalāṅkāktā-netra-nindita-khañjanā | सौभाग्य-कज्जलाङ्काक्ता-नेत्र-निन्दित-खञ्जना |
| Savya-bāhu-latā-baddha-kṛṣṇa-dakṣiṇa-sad-bhujā | सव्य-बाहु-लता-बद्ध-कृष्ण-दक्षिण-सद्-भुजा |
| Snehalābhīra-rājendra | स्नेहलाभीर-राजेन्द्र |
| Sparśa-lambhana-harṣiṇī | स्पर्श-लम्भन-हर्षिणी |
| Sphurat-kaiśora-tāruṇya-sandhi-bandhura-vigrahā | स्फुरत्-कैशोर-तारुण्य-सन्धि-बन्धुर-विग्रहा |
| Śrī-śaṅkhacūḍāri-jīvanam | श्री-शङ्खचूडारि-जीवनम् |
| Subala-nyasta-sārūpyā | सुबल-न्यस्त-सारूप्या |
| Subala-prīti-toṣitā | सुबल-प्रीति-तोषिता |
| Su-cāru-nava-kastūrī-tilakāñcita-bhālakā | सु-चारु-नव-कस्तूरी-तिलकाञ्चित-भालका |
| Sudhā-sañcaya-cārūkti-śītalī-kṛta-mādhavā | सुधा-सञ्चय-चारूक्ति-शीतली-कृत-माधवा |
| Suvarṇa-darpana-jyotir-ullaṅhi-mukha-maṇḍalā | सुवर्ण-दर्पन-ज्योतिर्-उल्लङ्हि-मुख-मण्डला |
| Su-vṛtta-mauktika-muktā-nāsikā-ṭila-puṣpikā | सु-वृत्त-मौक्तिक-मुक्ता-नासिका-टिल-पुष्पिका |
| Sva-dehādvaitatā-dṛṣṭi-dhaniṣṭhā-dhyeya-darśanā | स्व-देहाद्वैतता-दृष्टि-धनिष्ठा-ध्येय-दर्शना |
| Sva-gaṇādvaita-jīvātuḥ svīyāhaṅkara-vardhinī | स्व-गणाद्वैत-जीवातुः स्वीयाहङ्कर-वर्धिनी |
| Sva-gaṇopendra-pādābja | स्व-गणोपेन्द्र-पादाब्ज |
| Sva-prānārbuda-nirmañchya-hari-pāda-rajaḥ-kaṇā | स्व-प्रानार्बुद-निर्मञ्छ्य-हरि-पाद-रजः-कणा |
| Sva-tanu-saurabhonmattī-kṛta-mohana-mādhavā | स्व-तनु-सौरभोन्मत्ती-कृत-मोहन-माधवा |
| Svīya-vṛndāvanodyāna-pālikī-kṛta-vṛndakā | स्वीय-वृन्दावनोद्यान-पालिकी-कृत-वृन्दका |
| Syamantaka-maṇi-bhrājan-maṇi-bandhāti-bandhurā | स्यमन्तक-मणि-भ्राजन्-मणि-बन्धाति-बन्धुरा |
| Varajottama | वरजोत्तम |
| Vārṣa-bhānavī | वार्ष-भानवी |
| Vatsalācyuta-pūrvajā | वत्सलाच्युत-पूर्वजा |
| Vīṇā-vādana-saṅīta-rāsalāsya-viśāradā | वीणा-वादन-सङीत-रासलास्य-विशारदा |
| Viśākhā-savayaḥ | विशाखा-सवयः |
| Viśākhā-vījita-krīḍā-śrānti-nidrālu-vigrahā | विशाखा-वीजित-क्रीडा-श्रान्ति-निद्रालु-विग्रहा |
| Vraja-candrendriya-grāma-viśrāma-vidhuśālikā | व्रज-चन्द्रेन्द्रिय-ग्राम-विश्राम-विधुशालिका |
| Vraja-go-gopa-gopālī-jīva-mātraika-jīvanam | व्रज-गो-गोप-गोपाली-जीव-मात्रैक-जीवनम् |
| Vrajendra-gṛhinī-kṛṣṇa-prāya-sneha-niketanam | व्रजेन्द्र-गृहिनी-कृष्ण-प्राय-स्नेह-निकेतनम् |
| Vṛndāvana-vihāriṇī | वृन्दावन-विहारिणी |
| Vṛndāvaneśvari | वृन्दावनेश्वरि |
| Vṛṣabhānujā | वृषभानुजा |
| Vṛṣa-vidhvaṁsa-narmokti-sva-nirmita-sarovarā | वृष-विध्वंस-नर्मोक्ति-स्व-निर्मित-सरोवरा |
See Also :
RADHA DEVI





